Posts

Showing posts from 2023

गट १-- श्लोक क्र ३०

Image
बालो वा यदि वा वृद्धो युवा वा गृहमागत:। तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरु:।। ३०।। ✓ पदच्छेद–  बाल:,वा,यदि, वा, वृद्ध:, युवा, वा, गृहम्, आगत:, तस्य, पूजा, विधातव्या, सर्वस्य, अभ्यागत:, गुरु:। ✓ शब्दार्थ--  १) बाल:>बाल (पुं)-- = लहान मूल = बच्चा = Child २) वा (अ)-- = किंवा = या = Or ३) यदि वा (अ)-- =  किंवा असला तरी = या हो तो भी = Even if he be ४) वृद्ध:>वृद्ध (पुं)-- = म्हातारा = बूढा = Old ५) युवा >युवन् (पुं)-- = तरुण = युवा = Young ६) गृहम् >गृह (नपुं)-- = घरी = घर को = To the house ७) आगत:>आगत (वि)-- = आला = आया = Has come ८) तस्य >तद् (पुं)-- = त्याची = उसकी = His ९) पूजा (स्त्री)-- = आदरसत्कार = सम्मान  = Honour १०) विधातव्या>वि+धा (३प)-- = केली पाहिजे = करना चाहिये = Should be done ११) सर्वस्य >सर्व (पुं)-- = सर्वांचा = सब का = Of all १२) अभ्यागत:>अभ्यागत (पुं)-- = अतिथी = अतिथी = Guest १३) गुरु:>गुरु (पुं)-- = गुरू = गुरु =  Teacher ✓ प्रश्न– १) गृहं क: आगच्छति? २) स: कीदृश: भवितुं शक्यते? ३) कस्य पूजा विधातव्या? ४) सर्वस्य क: गुरु:? ✓ अन्वय

गट १--श्लोक क्र २९

Image
अयं निज: परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्।। २९।। ✓ पदच्छेद--  अयम्, निज:, पर:,वा,इति, गणना, लघुचेतसाम्, उदारचरितानाम्, तु, वसुधा, एव, कुटुम्बकम्। ✓ *शब्दार्थ*--  १) अयम् >इदम् (पुं)-- = हा = यह = This २) निज:>निज (वि,पुं)-- = आपला = अपना = One's own ३) पर: > पर (वि,पुं)-- = परका = पराया = Belonging to others/foreign ४) वा (अ)-- = किंवा = या = Or ५) इति (अ)-- = अशी = ऐसी = Such ६) गणना (स्त्री)-- = गणती,मोजणी,हिशोब = गणना = Calculation ७) लघुचेतसाम् >लघुचेतस् (वि,पुं,समास:)-- •लघूनि चेतांसि येषां ते,तेषाम्। = कोत्या मनाच्या माणसांची = संकुचित मनवाले लोगों की = Of the narrow-minded people ८) उदारचरितानाम् >उदारचरित (वि,पुं,समास:)- •उदारं चरितं येषां ते,तेषाम्। = उदार वागणूक असणाऱ्यांसाठी = उदार चरित्रवालों के लिए = For the broad-minded people ९) वसुधा (स्त्री)-- = पृथ्वी = पृथ्वी = The earth १०) एव (अ)-- = नक्कीच = निश्चय से = Certainly ११) कुटुम्बकम् >कुटुम्बक (नपुं)-- = कुटुम्ब = कुटुम्ब = Family ✓ प्रश्न-- १) लघुचेतसां गणना कीदृशी? २) उ

गट १--श्लोक क्र २८

Image
काक: कृष्ण: पिक: कृष्ण: को भेदो पिककाकयो: ।  वसन्तसमये प्राप्ते  काक: काक: पिक: पिक:।।२८।। ✓ पदच्छेद– काक:, कृष्ण:, पिक:,कृष्ण:, क:, भेद:,पिककाकयो:, वसन्तसमये, प्राप्ते, काक:, काक:,पिक:, पिक: ✓ शब्दार्थ--  १) काक:>काक(पुं)-- = कावळा  = कौआ = The crow २) कृष्ण: >कृष्ण (वि,पुं)-- = काळा  =काला = Black ३) पिक:>पिक(पुं)-- = कोकिळा  =कोयल = The cuckoo ४) क: >किम् (पुं)-- = कोणता  =क्या/कौनसा = What ५) भेद:> भेद (पुं)-- = फरक  =फर्क = Difference ६) पिककाकयो:> पिककाक (पुं,समास:) • पिक: च काक: च पिककाकौ, तयो:। = कोकिळा आणि कावळा यांमध्ये  =कोयल में और कौए में = Between the crow and the cuckoo ७) वसन्तसमये >वसन्तसमय (पुं,समास:)-- • वसन्तस्य समय:, तस्मिन्। = वसंत ऋतू  =वसंत/बसंत ऋतु = The springtime ८) प्राप्ते > प्राप्त (वि)-- = आल्यावर  =आने पर = When arrieves ✓ प्रश्न-- १) कौ कृष्णवर्णौ? ३) तयोः भेदः कदा स्पष्टः भवति? ✓ अन्वय--  काक: कृष्ण: (अस्ति ) । पिक: (अपि) कृष्ण: ( अस्ति )। ( तर्हि) क:  भेद: पिककाकयो: ?  वसन्तसमये प्राप्ते काक: काक: (अस्ति) पिक:  पिक:  (अस्ति ) 

गट १--श्लोक क्र २७

Image
हंस: श्वेतो बक: श्वेत:  को भेदो बकहंसयो: ।  नीरक्षीरविवेके तु  हंसो हंसो बको बक:।।२७।। ✓ पदच्छेद– हंस:,श्वेत:,बक:,श्वेत:, क: ,भेद:, बकहंसयो:, नीरक्षीरविवेके, तु, हंस:,हंस:,बक:,बक:। ✓ शब्दार्थ--  १) हंस:>हंस (पुं)-- = हंस = हंस  = The swan २) श्वेत:> श्वेत (वि.पुं)-- = पांढरा  =सफेद = White ३) बक:> बक(पुं)-- = बगळा  = बगुला = The heron ४) क:> किम् (पुं)-- = कोणता = कौन सा = What ५) भेद:>भेद (पुं)-- = फरक = भेद = Difference ६) बकहंसयो:>बकहंस(पुं, समास:)-- • बक: च हंस: च, तयो:। = बगळा आणि हंस यांमध्ये =बगुले में और हंस में = Between a swan and a heron ७) नीरक्षीरविवेके > नीरक्षीरविवेक (पुं, समास:)-- • नीरं च क्षीरं च नीरक्षीरे। • नीरक्षीरयो: विवेक:। = पाणी आणि दूध वेगळे करण्याच्या ज्ञानाबाबत  =दूध और पानी अलग करने का विवेक के विषय में = In the event of discrimination between water and milk ८) तु (अ)-- = परंतु  = किंतु/लेकिन = But ✓ प्रश्न-- १) कौ श्वेतवर्णौ? २) तयो: भेद: कदा स्पष्ट: भवति? ✓ अन्वय--   हंस:  श्वेत:  [ अस्ति] |  बक: [अपि] श्वेत:  [ अस्ति] |  [ तर्हि ] बक

गट १-- श्लोक क्र २६

Image
विरला जानन्ति गुणान् विरला कुर्वन्ति निर्धने स्नेहम् ।  विरला: परकार्यरता: परदु:खेनापि दु:खिता विरला:।। २६।। ✓ पदच्छेद--  विरला:,जानन्ति, गुणान्, विरला:, कुर्वन्ति, निर्धने, स्नेहम्, विरला:, परकार्यरता:, परदु:खेन , अपि, दु:खिता:, विरला:। ✓ शब्दार्थ--  १) विरला: > विरल (वि)-- = काही लोक  = कुछ लोग = Very few २) जानन्ति> ज्ञा (९ प)-- = जाणतात  =जानते है । = Know/appreciate ३) गुणान् > गुण (पुं)-- = गुण  =गुण = Virtues ४) कुर्वन्ति > कृ (८प)-- = करतात  =करते है । = Do ५) निर्धने > निर्धन (पुं)-- = निर्धन व्यक्तीवर  =निर्धन/दरिद्री =Poor ६) स्नेहम् > स्नेह(पुं)-- = स्नेह  =स्नेह/प्यार = Love ७) परकार्यरता:> परकार्यरत (पुं,समास:)-- • परेषां कार्याणि परकार्याणि। • परकार्येषु रता:। = दुसऱ्यांच्या कार्यांमध्ये मग्न  =दूसरों के कार्यों में मग्न = Engaged in benevolent work ८) परदु:खेन> परदु:ख (नपुं,समास:)-- • परेषां दु:खम्, तेन। = दुसऱ्यांच्या दुःखाने  =दूसरों के दुःख से = By the sorrow of others ९) दु:खिता:> दु:खित (पुं)-- = दुःखी होणारे  =दुःखी होनेवाले = Sorrowful