गट १--श्लोक क्र.२




सरस्वति नमस्तुभ्यं
वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि
सिद्धिर्भवतु मे सदा।।२।।

✓ पदच्छेद--
 सरस्वति, नम:, तुभ्यम्, वरदे , कामरूपिणि, विद्यारम्भम् , करिष्यामि , सिद्धि: भवतु , मे , सदा।

✓ शब्दार्थ--
१) सरस्वति > सरस्वती (संबो)
= हे सरस्वती,
= हे सरस्वति !
= Oh Goddess Saraswati

२) नम: (अ)--
= नमस्कार असो
= नमन/नमस्कार/प्रणाम
= Salutation

३) तुभ्यम् > तद् 
= तुला
= तुम्हे/आपको
= To you

४) वरदे > वरदा (वि.संबो)--
= वर देणारी
= वर देनेवाली
= Bestower of boons

५) कामरूपिणि > कामरूपिणी (स्त्री.संबो)--
= इच्छापूर्ती करणारी
=कामना/इच्छा पूर्ण करनेवाली
= fulfiller of desires

६) विद्यारम्भम् > विद्यारम्भ (पुं)--
= विद्येचा आरंभ
=विद्या का आरम्भ
= Commencing studies

७) करिष्यामि > कृ (८प)---
= मी करणार आहे
=मैं करुँगा
= I will be (commencing)

८) सिद्धि: (स्त्री)--
= सफलता
= सिद्धि
= Fruition

९) भवतु > भू(१प) ---
= होवो
=हो/करे।
= Be 

१०) मे > अस्मद् ---
= मला
= मुझे
= mine

११) सदा (अ)--
= नेहमी
=निरंतर
= always

✓ प्रश्न--
१) सरस्वत्या: विशेषणानि कानि?
२) कवि: कस्य आरम्भं करिष्यति?
३) कवि: सरस्वतीं किं प्रार्थयते?

✓ अन्वय--
हे वरदे कामरुपिणि सरस्वति, तुभ्यं नम:। (अहं) विद्यारम्भं करिष्यामि। (विद्यार्जने) मे सदा सिद्धि: भवतु।

✓ समश्लोकी--
नमन तुजला सरस्वती,
वरदायिनी कामरुपिणी |
विद्यारंभ करितो आता,
नेई सिध्दीसी सर्वदा ||

✓ अर्थ --

१) मराठी अर्थ -
 हे वर देणार्‍या, सर्वांच्या कामना पूर्ण करणार्‍या सरस्वती देवी, मी विद्येला आरंभ करत आहे.(विद्या मिळवण्यात) तू मला नेहमी यश दे.

२) संस्कृत अर्थ–
हे वरदायिनि , इच्छापूरिणि सरस्वति, तुभ्यं नम:। अहं विद्याया: आरम्भं करिष्यामि। अस्मिन् कार्ये मम सदैव साफल्यं भवतु।

२) हिंदी अर्थ— 
हे वर देनेवाली और सबकी कामना पूर्ण करने वाली माता सरस्वती, मैं आपको नमस्कार करता हूँ। मैं अपनी विद्या ग्रहण करना आरम्भ कर रहा हूँ , मुझे इस कार्य में निरन्तर सिद्धि मिले।

३) English Meaning-- 
Oh Goddess Saraswati, bestower of boons, one who fulfills desires of the devotees, I bow to Thee. I'm commencing my studies, please make them always fruitful.