गट १-- श्लोक क्र ३०



बालो वा यदि वा वृद्धो
युवा वा गृहमागत:।
तस्य पूजा विधातव्या
सर्वस्याभ्यागतो गुरु:।। ३०।।

✓ पदच्छेद– 

बाल:,वा,यदि, वा, वृद्ध:, युवा, वा, गृहम्, आगत:, तस्य, पूजा, विधातव्या, सर्वस्य, अभ्यागत:, गुरु:।


✓ शब्दार्थ-- 

१) बाल:>बाल (पुं)--

= लहान मूल

= बच्चा

= Child


२) वा (अ)--

= किंवा

= या

= Or


३) यदि वा (अ)--

=  किंवा असला तरी

= या हो तो भी

= Even if he be


४) वृद्ध:>वृद्ध (पुं)--

= म्हातारा

= बूढा

= Old


५) युवा >युवन् (पुं)--

= तरुण

= युवा

= Young


६) गृहम् >गृह (नपुं)--

= घरी

= घर को

= To the house


७) आगत:>आगत (वि)--

= आला

= आया

= Has come


८) तस्य >तद् (पुं)--

= त्याची

= उसकी

= His


९) पूजा (स्त्री)--

= आदरसत्कार

= सम्मान 

= Honour


१०) विधातव्या>वि+धा (३प)--

= केली पाहिजे

= करना चाहिये

= Should be done


११) सर्वस्य >सर्व (पुं)--

= सर्वांचा

= सब का

= Of all


१२) अभ्यागत:>अभ्यागत (पुं)--

= अतिथी

= अतिथी

= Guest


१३) गुरु:>गुरु (पुं)--

= गुरू

= गुरु

=  Teacher


✓ प्रश्न–

१) गृहं क: आगच्छति?

२) स: कीदृश: भवितुं शक्यते?

३) कस्य पूजा विधातव्या?

४) सर्वस्य क: गुरु:?


✓ अन्वय– 

यदि बाल: वा युवा वा वृद्ध: वा गृहम् आगत: (तर्हि) तस्य पूजा विधातव्या,(यत:) अभ्यागत: सर्वस्य गुरु: (भवति)। 


✓ समश्लोकी-- 

बाल असो की वृद्ध पाहुणा

युवा जरी असला कोण।

तरी सत्कारा आदरे त्या

आला गुरू वेष पांघरुन।।


✓ अर्थ--


१) मराठी अर्थ–

घरी आलेले लहान मूल असो, युवक असो वा वृद्ध असो, त्याचा आदरसत्कार केला पाहिजे.कारण अतिथी हा सर्वांचा गुरूच असतो.


२) संस्कृतार्थ:-- 

यदि बाल: युवा अथवा वृद्ध: अतिथिरूपेण गृहम् आगच्छेत् तर्हि तस्य सम्माननम् अवश्यमेव कर्तव्यम्। यत: अभ्यागत: सर्वेषां गुरु: अस्ति।


३) हिंदी अर्थ–

घर मे आया हुआ मेहमान यदि बालक हो, युवा हो या वृद्ध हो, उसका सम्मान हमे जरूर करना चाहिए क्यों की अतिथी सबका गुरु होता है।


४) English Meaning-- 

He who has come to your house, may he be a child or a youth or an elderly person, one must honour him duly, for the guest is the teacher of all.