गट १--श्लोक क्र २०



नरस्याभरणं रूपं 
रूपस्याभरणं गुण:। 
गुणस्याभरणं ज्ञानं 
ज्ञानस्याभरणं क्षमा।।२०।। 

✓ पदच्छेद--

नरस्य, आभरणम्, रूपम्, रूपस्य, आभरणम्,गुण:,गुणस्य , आभरणम्, ज्ञानम्, ज्ञानस्य, आभरणम् , क्षमा।


✓ शब्दार्थ-- 

१) नरस्य > नर (पुं)--

= मनुष्याचा 

= मनुष्य का

= Of man


२) आभरणम् > आभरण (नपुं)--

= अलंकार 

=अलंकार/आभूषण/गहना/जेवर

= Ornament


३) रूपम् > रूप (नपुं)


= रुप 

=रुप

= Good looks


४) गुण: > गुण (पुं)--

= गुण 

=गुण

= Virtue


५) ज्ञानम् > ज्ञान (नपुं)--

= ज्ञान 

=ज्ञान

= Knowledge


६) क्षमा (स्त्री)--

= क्षमा 

=क्षमा

= Forebearance



✓ प्रश्न--

१) नरस्य आभरणं किम्?

२) गुण: कस्य आभरणम्?

३) गुणस्य आभरणं किम्?

४) क्षमा कस्य आभरणम्?


✓ अन्वय--  

नरस्य आभरणम् रूपम् {अस्ति ) |  रूपस्य आभरणम् गुण: {अस्ति ) |   गुणस्य आभरणम्  ज्ञानम् {अस्ति ) |  ज्ञानस्य आभरणम् क्षमा {अस्ति ) | 


✓ समश्लोकी-- 

नराचा दागिना रूप।

रूपाचा तैसाचि गुण।

गुणाचा दागिना ज्ञान।

अन् क्षमा ज्ञानभूषण।।


✓ अर्थ--


१) मराठी अर्थ--

रूप हा मनुष्याचा दागिना आहे, गुण हा रूपाचा दागिना आहे, ज्ञान हा गुणाचा दागिना आहे तर क्षमा हा ज्ञानाचा दागिना आहे.


२) संस्कृतार्थ:--

मनुष्यस्य रूपं प्रथमं दृष्टिपथम् आगच्छति । तस्य दर्शनेन एव स: मनुष्यः कीदृशः भवेत् इति कल्पना कर्तुं शक्यते । अत: नरस्य आभरणं रूपं इति सुभाषितकार: कथयति । यदि मनोहरं रूपं भवति तथापि तस्य समीपे यदि गुणाः न सन्ति तत: तेन सुन्दरेण रूपेण किम् ? अत: गुण: एव रूपस्य आभरणम् अस्ति । गुणै: सह ज्ञानमपि आवश्यकम् । ज्ञानेव विना मनुष्य पशु: एव । अत: गुणस्य आभरणं ज्ञानम् । ज्ञानम् अस्ति तथापि क्रोधेन तत् ज्ञानस्य मूल्यं शून्यं भवति । क्षमया सर्वाणि कार्याणि सिध्यन्ति । अत: क्षमा ज्ञानस्य आभरणम् इति सुभाषितकार: वदति ।


३) हिंदी अर्थ--

मनुष्य का आभूषण उसका रुप होता है , रुप ( सौंदर्यवान लोगों का )का आभूषण गुण होता है , गुण (गुणवान लोगों का ) का आभूषण ज्ञान होता है , ज्ञान का ( ज्ञानी जनों का ) आभूषण क्षमा होता है ।


४) English Meaning--

Good looks are the ornament of man, virtue is the ornament of good looks, knowledge is the ornament of virtue and forebearance is the ornament of knowledge.