गट १-- श्लोक क्र २१



तक्षकस्य विषं दन्ते
मक्षिकायाश्च मस्तके । 
वृश्चिकस्य विषं पुच्छे 
सर्वाङ्गे दुर्जनस्य तत्।।२१।।

✓ पदच्छेद-- 

तक्षकस्य, विषम्, दन्ते, मक्षिकाया:,च मस्तके,वृश्चिकस्य, विषम्, पुच्छे, सर्वाङ्गे, दुर्जनस्य ,तत्।


✓ शब्दार्थ-- 

१) तक्षकस्य > तक्षक (पुं)--

= तक्षकाच्या 

= तक्षक के (तक्षक— पाँच महानागों में से एक नाग )

= Of the serpent


२) विषम् > विष (नपुं)--

= विष 

=विष

= Poison


३) दन्ते > दन्त (पुं)--

= दातामध्ये 

= दांतों में

= In the tooth


४) मक्षिकाया:> मक्षिका (स्त्री)--

= मधमाशीच्या 

=मधुमक्खी के 

= Of the honey-bee


५) च (अ)--

= आणि 

=और 

= And


६) मस्तके > मस्तक (नपुं)--

= मस्तकामध्ये 

=मस्तक में

= In the head


७) वृश्चिकस्य> वृश्चिक (पुं)--

= वृश्चिकाच्या 

=बिच्छू के

= Of the scorpion


७) पुच्छे >पुच्छ (नपुं)--

= शेपटीमध्ये 

=पूँछ में /दुम में

= In the tail


८) सर्वाङ्गे > सर्वाङ्ग (नपुं)--

= सर्वांगामध्ये 

=सर्वांग में 

= In the whole body


९) दुर्जनस्य > दुर्जन (पु)--

= दुर्जनाच्या 

=दुर्जन के

= Of the wicked


१०) तत् > तद् (नपुं)--

= ते

=वह

= It


✓ प्रश्न--

१) कस्य दन्ते विषम् अस्ति?

२) मक्षिकाया: कस्मिन् अङ्गे विषम् अस्ति?

३) वृश्चिकस्य विषं कुत्र अस्ति?

४) कस्य सर्वस्मिन् अङ्गे विषम् अस्ति?


✓ अन्वय--   

तक्षकस्य  विषम्  दन्ते {अस्ति ) |  मक्षिकाया: च  मस्तके {अस्ति ) |  वृश्चिकस्य, विषम्  पुच्छे {अस्ति ) | { किन्तु ) दुर्जनस्य  (तु )   तत्  सर्वाङ्गे  {अस्ति ) |



✓ समश्लोकी-- 

सर्पाचे विष दंतात, 

माशीचे विष मुखामधे |

खेकड्याचे विष शेपटीत, 

परी दुर्जनांचे सर्वांगे ||


✓ अर्थ--


१) मराठी अर्थ-- 

नागाचे विष त्याच्या दांतात असते. गांधीलमाशीचे विष तिच्या तोंडात असते. विंचवाचे विष त्याच्या नांगीत असते. पण दुर्जनाच्या सर्वांगातच विष असते. 


२) संस्कृतार्थ:-- 

कस्य विषम् कुत्र अस्ति इति उक्त्वा सुभाषितकार: अस्मिन् सुभाषिते दुर्जन: भयङ्कर: स्पष्टीकरोति । तक्षकस्य विषं तस्य दन्ते एव । तथा मक्षिकाया: विषं तस्या: मस्तके अस्ति । वृश्चिकस्य पुच्छे विषम् अस्ति । एतेषु प्राणिषु एकस्मिन् अवयवे एव विषम् अस्ति । तथापि दुर्जन विषम् सर्वाङ्गे अस्ति । तस्य हस्तपादादिका: अवयवा: विषमया: सन्ति ।


३) हिंदी अर्थ–

तक्षक के दांतों में विष होता है और मधुमक्खी के मस्तक में होता है । बिच्छू के पूँछ में विष होता है , ( वैसे ही ) वह दुर्जन के सर्वांग में होता है ।


४) English Meaning–

 The poison of the serpent lies in its teeth; of the honey-bee,in its head; of the scorpion ,in its tail. In case of the wicked person the poison lies in his whole body.