गट १--श्लोक क्र.१



वक्रतुण्ड महाकाय 
सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव 
सर्वकार्येषु सर्वदा ।।१।।

✓ पदच्छेद--
वक्रतुण्ड,  महाकाय, सूर्यकोटिसमप्रभ, निर्विघ्नं, कुरु, मे ,देव, सर्वकार्येषु, सर्वदा।

✓ शब्दार्थ–
१) वक्रतुण्ड (वि.पुं,समास:)--
•वक्रं तुण्डं यस्य स:, सम्बोधने।
= ज्याचे तोंड (सोंडेमुळे) वक्र भासते अशा.
= जिसका मुँह (सूंड की वजह से) टेढा दिखता है।
= One whose mouth seems contorted (becuase of the trunk)

२) महाकाय (वि,समास:) 
•महान् काय: यस्य स: , सम्बोधने। 
= ज्याचे शरीर मोठे आहे अशा
= जिसका शरीर बडा है वैसा।
= One who has a huge body

३) सूर्यकोटिसमप्रभ (वि,समास:) 
•सूर्याणां कोटि: सूर्यकोटि:।
• सूर्यकोट्या समा, सूर्यकोटिसमा।
• सूर्यकोटिसमा प्रभा यस्य स:,सम्बोधने।
= कोट्यवधी सूर्यांप्रमाणे तेज असणारा
= कोटि सूरजों जैसा जिसका तेज है।
= One whose lustre is like that of crores of suns.

४) निर्विघ्नम् (अ, समास:)--
•विघ्नानाम् अभाव:।
= विघ्नरहित
= अडचनों से मुक्त
= Without any obstacles

५) कुरु > कृ (८ प)-- 
= कर
= करो
= Please make

६) मे > अस्मद् (सर्व)--
= माझे
= मेरा।
= My

७) देव (पुं)-- 
= हे देवा
= हे देव
= Oh God

७) सर्वकार्येषु > सर्वकार्य (नपुं,समास:)--
•सर्वाणि कार्याणि, तेषु।
= सर्व कार्यांमध्ये
= सभी कार्यों मे
= In all undertakings

८) सर्वदा (अ) =
= नेहमी
= हमेशा।
=  At all times

✓ प्रश्न--
१) एतत् कस्य देवस्य वर्णनम्?
२) देवस्य कानि विशेषणानि?
३) कवि: देवं किं प्रार्थयते?

✓ अन्वय--
हे वक्रतुण्ड, महाकाय, सूर्यकोटिसमप्रभ देव, (त्वं) सर्वदा मे (मम) सर्वकार्येषु निर्विघ्नं कुरु।

✓ अर्थ - 

१) मराठी अर्थ–
 ज्याची तोंड (सोंडेमुळे) वक्र भासते, ज्याचे शरीर विशाल आहे, कोटी सूर्यांप्रमाणे ज्याचे तेज आहे अशा हे गणेशा, माझ्या सर्व कार्यांमधील विघ्नांना तू नेहमी दूर कर.

२) हिंदी अर्थ–
जिसकी सूँड़ (मुख) वक्र है , जिसकी काया विशाल है , कोटि सूरज जितना जिसका तेज है , ऐसे हे गणेश ! मेरे सभी कार्यों की बाधाएँ , सभी विघ्नों को तुम हमेशा ( हमसे ) दूर करो ।

३) English Meaning–
 Oh Lord Ganesh, you ,whose mouth appears contorted,who has quite a huge body, whose lustre equals that of crores of suns, please make all my undertakings, always free of obstacles.