गट १--श्लोक क्र २८



काक: कृष्ण: पिक: कृष्ण:
को भेदो पिककाकयो: । 
वसन्तसमये प्राप्ते 
काक: काक: पिक: पिक:।।२८।।

✓ पदच्छेद–

काक:, कृष्ण:, पिक:,कृष्ण:, क:, भेद:,पिककाकयो:, वसन्तसमये, प्राप्ते, काक:, काक:,पिक:, पिक:


✓ शब्दार्थ-- 

१) काक:>काक(पुं)--

= कावळा 

= कौआ

= The crow


२) कृष्ण: >कृष्ण (वि,पुं)--

= काळा 

=काला

= Black


३) पिक:>पिक(पुं)--

= कोकिळा 

=कोयल

= The cuckoo


४) क: >किम् (पुं)--

= कोणता 

=क्या/कौनसा

= What


५) भेद:> भेद (पुं)--

= फरक 

=फर्क

= Difference


६) पिककाकयो:> पिककाक (पुं,समास:)

• पिक: च काक: च पिककाकौ, तयो:।

= कोकिळा आणि कावळा यांमध्ये 

=कोयल में और कौए में

= Between the crow and the cuckoo


७) वसन्तसमये >वसन्तसमय (पुं,समास:)--

• वसन्तस्य समय:, तस्मिन्।

= वसंत ऋतू 

=वसंत/बसंत ऋतु

= The springtime


८) प्राप्ते > प्राप्त (वि)--

= आल्यावर 

=आने पर

= When arrieves


✓ प्रश्न--

१) कौ कृष्णवर्णौ?

३) तयोः भेदः कदा स्पष्टः भवति?


✓ अन्वय-- 

काक: कृष्ण: (अस्ति ) । पिक: (अपि) कृष्ण: ( अस्ति )। ( तर्हि) क:  भेद: पिककाकयो: ?

 वसन्तसमये प्राप्ते काक: काक: (अस्ति)

पिक:  पिक:  (अस्ति )  । 


✓ समश्लोकी-- 

कावळा काळा, कोकीळही तसाच |

कसा ओळखावा भेद दोघात ||

वसंत ऋतू येता, कळे तयांचे स्वरे |

कोकीळ अन् कावळा, कोण बरे ||


✓ अर्थ--


१) मराठी अर्थ-- 

कावळा काळा असतो, कोकिळपक्षीही काळा असतो. मग कावळा व कोकिळ यांच्यात फरक काय ? वसंतऋतू आल्यावर कावळा हा कावळा असतो व कोकिळ हा कोकिळ असतो. (वसंत ऋतू आल्यावर कोकिळ कुहू कुहू ओरडतो, पण कावळा मात्र काव कावच करतो).


२) संस्कृतार्थ:-- 

काक: कृष्णवर्ण: अस्ति । कोकिल: अपि कृष्णवर्ण: अस्ति । बाह्यरूपं दृष्ट्वा वयं तयो: भेदं द्रष्टुम् असमर्था: । परन्तु यदा वसन्तऋतु: आगच्छति तदा कोकिल: कुहुरवेण गायति । काक: कर्कशरवेणैव रटते । तदा वयं तयो: भेदं ज्ञातुं समर्था: भवाम: । बाह्यरूपं दृष्ट्वा परीक्षां न कुर्यात् इति सुभाषितकार: अस्मिन् सुभाषिते कथयति ।


३) हिंदी अर्थ–

कौआ काला है , कोयल भी काला है । फिर कौआ और कोयल में क्या फर्क है ? वसंत/बसंत ऋतु आने पर कौआ कौआ होता है और कोयल कोयल होता है । ( कोयल मधुर आवाज में कुहु कुहु करती है और कौआ भद्दे आवाज में काँव काँव करता है !!)


४) English Meaning-- 

The crow is black and so also the cuckoo. Then what dofference is there between the crow and the cuckoo? When the springrime arrieves, the crow is crow and the cuckoo is cuckoo. (The real difference between those who look the same outwardly becomes visible when the appropriate time to show their abilities  arrives)