गट १--श्लोक क्र २५


अलसस्य कुतो विद्या
अविद्यस्य कुतो धनम् । 
अधनस्य कुतो मित्रम्
अमित्रस्य कुत: सुखम्।।२५।।

✓ पदच्छेद-- 

अलसस्य, कुत: , विद्या, अविद्यस्य, कुत:, धनम्, अधनस्य, कुत:, मित्रम्, अमित्रस्य, कुत:, सुखम्।


✓ शब्दार्थ-- 

१) अलसस्य > अलस(पुं)--

= आळशी माणसाला 

= आलसी मनुष्य को।

= Of the lazy person


२) कुत:(अ)--

= कोठून 

= कहाँ से।

= From where/how


३) विद्या (स्त्री)--

= ज्ञान 

= ज्ञान

= Knowledge


४) अविद्यस्य > अविद्य(पुं, समास:)--

• न विद्यते विद्या यस्य स:।

= अज्ञानी व्यक्तीला

= अज्ञानी व्यक्ति को।

= A person without knowledge


५) धनम् > धन (नपुं)--

= धन 

= धन

= Wealth


६) अधनस्य > अधन(पुं, समास:)--

• न विद्यते धनं यस्य स:।

= निर्धन व्यक्तीला 

= निर्धन मनुष्य को।

= A person without wealth, a poor


७) मित्रम् > मित्र (नपुं)--

= मित्र 

= मित्र।

= Friend


८) अमित्रस्य > अमित्र(पुं,समास:)--

• न विद्यते मित्रं यस्य स:।

= मित्र नसणाऱ्यास 

= जिसके मित्र नही है।

= A friendless person


८) सुखम् > सुख (नपुं)--

= सुख 

= सुख

= Happiness


✓ प्रश्न--

१) अलसस्य किं दुर्लभम्?

२) अविद्य: किं न लभेत?

३) कस्य मित्रं न स्यात्?

४) सुखविहीन: क:?


✓ अन्वय--  

 अलसस्य  कुत:  विद्या |  अविद्यस्य  कुत:  धनम्  | अधनस्य   कुत:   मित्रम् | अमित्रस्य  कुत:  सुखम् ।


✓ समश्लोकी-- 

आळश्याला कशी मिळेल विद्या,

तसेच विद्याहीना धन |

धनहीना कसे मिळतील मित्र,

मित्र नसता कसे सुख ||


✓ अर्थ--


१) मराठी अर्थ-- 

आळशी माणसाला विद्या कोठून मिळणार ? ज्याच्याकडे विद्या नाही त्याला धन कसे मिळणार ? ज्याच्याकडे धन नाही त्याला मित्र कसे मिळाणार ? ज्याला मित्र नाहीत त्याला सुख कसे मिळणार ? 


२) संस्कृतार्थ:-- 

अलस: नर: स्वस्य आयुष्यं व्यर्थं गमयति । स: विद्यावान् कथं भवेत् ? य: विद्यावान् अस्ति स: विद्यया धनं विन्दति । यदि धनम् अस्ति तर्हि तस्य समीपे मित्राणां न न्यूनता । यदि मित्रं न अस्ति तर्हि मनुष्य: सुखी न भवति । 


३) हिंदी अर्थ– 

आलसी मनुष्य को विद्या कहाँ मिलेगी? विद्याहीन को धन कहाँ से मिलेगा? निर्धन को मित्र कहाँ से मिलेंगे? और मित्रहीन को सुख कहाँ से प्राप्त होगा?


४) English Meaning-- 

From where will a lazy person get knowledge? How can a person without knowledge attain wealth? How can a poor person have friends? And how can a person without friends attain happiness?