गट १--श्लोक क्र १८



चन्दनं शीतलं लोके
चन्दनादपि चन्द्रमा: । 
चन्द्रचन्दनयोर्मध्ये 
शीतला साधुसङ्गति:।।१८।।

✓ पदच्छेद–

चन्दनम् , शीतलम् , लोके, चन्दनात् ,अपि, चन्द्रमा:, चन्द्रचन्दनयो:, मध्ये, शीतला, साधुसङ्गति:।


✓ शब्दार्थ-- 

१) चन्दनम् > चन्दन (नपुं)

= चन्दन

= चन्दन

= The sandalwood or its tree


२) शीतलम् /शीतला > शीतल (वि, नपुं, स्त्री)--

= थंड/सुखदायक

=शीतल/शीत /ठंडा

= Cool, soothing


३) लोके > लोक(पुं)--

= या जगात

= इस जगत में

= In this world


४) चन्दनात् > चन्दन (नपु)--

= चंदनाहून

=चन्दन से

= Than the sandalwood


५) अपि (अ)--

= देखील

=भी

= Also


६) चन्द्रमा:> चन्द्रमस् (पुं)--

= चंद्र

=चन्द्रमा / चाँद

= The moon


७) चन्द्रचन्दनयो: > चन्द्रचन्दन (नपुं. समास:)

• चन्द्र: च चन्दनं च, चन्द्रचन्दने, तयो:।

= चन्द्र आणि चंदन याहूनही

=चन्द्र और चन्दन से भी

= Between (more than) the moon and the sandalwood


८) मध्ये (अ)--

= मध्ये

= मध्य में/बीच में

= Between


९) साधुसङ्गति:> साधुसङ्गति (स्त्री, समास:)

• साधुभि: सङ्गति:।

= सज्जनांची संगत

= साधुओं की संगत (सरल वृत्ती के लोगों का साथ या संगत ) ।

= Association with the good people.



✓ प्रश्न--

१) लोके किं शीतलम् अस्ति?

२) चन्दनात् अपि कः शीतलतरः अस्ति? 

३) साधुसङ्गति: कयोः मध्ये शीतला अस्ति? 


✓ अन्वय--    

लोके चन्दनम्  शीतलम् {अस्ति ) | चन्दनात् अपि चन्द्रमा: ( शीतलतर: अस्ति ) | चन्द्रचन्दनयो:  मध्ये साधुसङ्गति: (अधिका ) शीतला  ( अस्ति ) | 



✓ समश्लोकी-- 

चंदन शीतल जगी, 

चंदनाहूनी चंद्र शीतल |

चंदन चंद्र दोघांहूनी,

साधूसंगती अति शीतल ||


✓ अर्थ--


१) मराठी अर्थ–

 या जगामधे चंदन हे शीतल आहे, चंदनापेक्षाही चंद्र शीतल आहे. पण चंद्र व चंदन यांच्यापेक्षाही सज्जनांची संगत अधिक शीतल आहे.


२) संस्कृतार्थ:--   

अस्मिन् सुभाषिते सज्जनसङ्गस्य महत्वं कथितम अस्ति । विश्वे चन्दनं शीतल इति प्रसिद्धम् अस्ति । चन्दनात चन्द्र: शीतलतर: अधिक: शीतल: । चन्द्रा वा चन्दनात् किं शीतलम् ? सुभाषितकार: वदति चन्दनात् अथवा चन्द्रात् अपि सज्जनस ग्गति: शीतलतमा अस्ति ।


३) हिंदी अर्थ–

इस जगत में चंदन शीतल है , चंदन से भी चंद्रमा शीतल है , चंदन और चंद्रमा से भी साधु ( सरल वृत्ती के ) पुरुषों की संगत ज्यादा शीतल ( दिल को सुकून देनेवाली , शांतता देनेवाली ) है ।


४) English Meaning-- 

In this world, the sandalwood is cool or soothing. Compared to the   sandalwood,the moon is cooler. And the association with good people is even more soothing than both the  sandalwood and the moon.