गट १--श्लोक क्र २९



अयं निज: परो वेति
गणना लघुचेतसाम्।
उदारचरितानां तु
वसुधैव कुटुम्बकम्।। २९।।

✓ पदच्छेद-- 

अयम्, निज:, पर:,वा,इति, गणना, लघुचेतसाम्, उदारचरितानाम्, तु, वसुधा, एव, कुटुम्बकम्।


✓ *शब्दार्थ*-- 

१) अयम् >इदम् (पुं)--

= हा

= यह

= This


२) निज:>निज (वि,पुं)--

= आपला

= अपना

= One's own


३) पर: > पर (वि,पुं)--

= परका

= पराया

= Belonging to others/foreign


४) वा (अ)--

= किंवा

= या

= Or


५) इति (अ)--

= अशी

= ऐसी

= Such


६) गणना (स्त्री)--

= गणती,मोजणी,हिशोब

= गणना

= Calculation


७) लघुचेतसाम् >लघुचेतस् (वि,पुं,समास:)--

•लघूनि चेतांसि येषां ते,तेषाम्।

= कोत्या मनाच्या माणसांची

= संकुचित मनवाले लोगों की

= Of the narrow-minded people


८) उदारचरितानाम् >उदारचरित (वि,पुं,समास:)-

•उदारं चरितं येषां ते,तेषाम्।

= उदार वागणूक असणाऱ्यांसाठी

= उदार चरित्रवालों के लिए

= For the broad-minded people


९) वसुधा (स्त्री)--

= पृथ्वी

= पृथ्वी

= The earth


१०) एव (अ)--

= नक्कीच

= निश्चय से

= Certainly


११) कुटुम्बकम् >कुटुम्बक (नपुं)--

= कुटुम्ब

= कुटुम्ब

= Family


✓ प्रश्न--

१) लघुचेतसां गणना कीदृशी?

२) उदारचरिता: किं चिन्तयन्ति?


✓ अन्वय– 

अयं निज: पर: वा इति गणना लघुचेतसां (भवति)। उदारचरितानां तु वसुधा एव कुटुम्बकम् (अस्ति)।


✓ समश्लोकी-- 

हा आपुला अन् तो परका

ही गणना ज्यांचे चित्त लहान।

उदार मने असता होते

पृथ्वी हेच कुटुंब महान।।


✓ अर्थ--


१) मराठी अर्थ– 

कोत्या मनाची माणसे 'हा आपला आणि तो परका' अशी गणना करत असतात.पण उदार वर्तणुकीची माणसे सबंध पृथ्वीच आपले कुटुंब आहे असे समजतात.


२) संस्कृतार्थ:-- 

येषां चित्तानि सञ्कुचितानि ते जना: अयं मम अयं च पर: एवं भेदभावनया गणनां कुर्वन्ति। तथापि येषां वर्तनम् उदारं ते सम्पूर्णां पृथ्वीं आत्मीयं कुटुम्बं मन्यन्ते।


३) हिंदी अर्थ-- 

ये मेरा है और वह पराया है, ऐसी गणना संकुचित मनवाले लोग करतें है। जिनका चरित्र उदार हैं ऐसे लोग तो पूरी पृथ्वी को ही अपना कुटुंब मानते है।


४) English Meaning-- 

This person is mine and that is others' – this kind of calculation is the characteristic of the narrow-minded.Those who are broad- minded deem the whole earth as their own family.