गट १ --श्लोक क्र ११


जननी जन्मभूमिश्च 
जाह्नवी च जनार्दनः।
जनकः पञ्चमश्चैव 
जकाराः पञ्च दुर्लभाः।।११।।

✓ पदच्छेद–
जननी, जन्मभूमि: , च, जाह्नवी जनक:, च, जनार्दन:, जनक:, पञ्चम:, च, एव, जकारा:, पञ्च, दुर्लभा:।

✓ शब्दार्थ-- 
१) जननी (स्त्री)--
= आई 
= जननी (माँ )
= Mother

२) जन्मभूमि:> जन्मभूमि (स्त्री)--
= जन्मभूमी 
=जन्मभूमी (मातृभूमी )
= Motherland

३) च (अ)--
= आणि 
=और
= And

४) जाह्नवी (स्त्री)--
= गंगा नदी 
= जान्हवी (गंगा नदी)
= The Ganges

५) जनार्दन:> जनार्दन (पुं)--
= श्री विष्णू देव
= जनार्दन (श्री विष्णू)
= Vishnu/Krishna

६) जनक:> जनक (पुं)--
= वडील 
=जनक (पिता)
= Father

७) पञ्चम:> पञ्चम (वि., पुं)--
= हे पाच 
=यह पाँच
= The fifth

८) एव (अ)--
= नक्कीच
=ही / यह
= Verily

९) जकारा:> जकार (पुं)--
= जकार 
='ज' कार
= The things whose names start with the letter 'ज'

१०) पञ्च (वि)--
= पाच 
= पाँच
= Five

११) दुर्लभा:> दुर्लभ (वि)--
= दुर्लभ 
=दुर्लभ (विरल , दुष्प्राप्य , कठिन)
= Difficult to attain

✓ प्रश्न--
१) के पञ्च जकारा: दुर्लभा:?

✓ अन्वय--
जननी जन्मभूमि: च जाह्नवी जनार्दनः च पञ्चमः जनकः च [ एते ] पञ्च जकाराः दुर्लभाः एव।

✓ समश्लोकी-- 
जननी अन् जन्मभूमी,
जान्हवी अन् जनार्दन ।
आणखी जनक, हे पाच,
पंच जकार, दुर्लभ ।।

✓ अर्थ--

१) मराठी अर्थ-- 
जननी (आई) ,जन्मभूमी, जाह्नवी (गंगा) , जनार्दन (विष्णू), आणि पाचवा जनक (वडील) हे पाच जकार दुर्लभ आहेत.

२) संस्कृतार्थ:-- 
जननी (माता), जन्मभूमि:, जाह्नवी (गङ्गा), जनार्दन: (विष्णु:) तथा च पञ्मम: जनक: (पिता), एते पञ्च जकारेण आरभ्यमाणा: पदार्था: जगति दुर्लभा: सन्ति।

३) हिंदी अर्थ-- 
जननी (माँ) , जन्मभूमी (मातृभूमी), जान्हवी (गंगा नदी), जनार्दन (श्री विष्णू) और जनक (पिता) यह पाँच 'ज'कार दुर्लभ (दुष्प्राप्य ) है । 

४) English Meaning–
The mother, the motherland, the Ganges , the deity Vishnu and the father --these five whose names start with the letter 'ज' are verily difficult to attain.