गट १--श्लोक क्र १२


मा मनो मधुपो मेघो
मर्कटो मद्यपो मरुत्। 
मक्षिका मत्कुणो मत्स्यो
मकारा दश चञ्चलाः।।१२।।

✓ पदच्छेद–
मा, मन:, मधुप:, मेघ:, मर्कट:, मद्यप:,मरुत्, मक्षिका, मत्कुण:, मत्स्य:, मकारा:, दश, चञ्चला:।

✓ शब्दार्थ-- 
१) मा (स्त्री)--
G= लक्ष्मी देवी 
= मा ( लक्ष्मी )
= Goddess Laxmi

२) मन:> मनस् (नपुं)--
= मन 
= मन
= The mind

३) मधुप:> मधुप(पुं)--
= भुंगा 
= भँवरा
= The honey drinker bee 

४) मेघ:> मेघ (पुं)--
= मेघ 
= बादल
= The cloud

५) मर्कट:> मर्कट (पुं)--
= माकड 
= बन्दर
= The monkey

६) मद्यप:> मद्यप(पुं)--
= मद्यपी 
= मद्यपान किया हुआ व्यक्ती
= The drunkard

७) मरुत् (पुं)--
= वारा 
= पवन (वायु/वात)
= The wind

८) मक्षिका (स्त्री)--
= माशी 
= मक्खी
= The fly

९) मत्कुण:> मत्कुण (पुं)--
= ढेकुण 
= खटमल
= The bed-bug

१०) मत्स्य:> मत्स्य (पुं)--
= मासा 
= मछली
= The fish

११) मकारा: > मकार (पुं)--
= मकार 
= 'म'कार
= The things whose names start with the letter म

१२) दश (वि)--
= दहा 
= दश
= Ten

१३) चञ्चला: > चञ्चल (वि)--
= चंचल 
= चंचल
= Fickle/ unstable

✓ प्रश्न--
१) कति मकाराः सन्ति? 
२) के दश मकाराः?
३) मकारा: कीदृशा:?

✓ अन्वय-- 
मा मन: मधुप: मेघ: मर्कट: मद्यप: मरुत् मक्षिका मत्कुण: मत्स्य: (एते ) दश मकारा: चञ्चला: (सन्ति)।

✓ समश्लोकी--  
मा, मन, मधुप, मेघ, 
मर्कट, मद्यपी, मरुत । 
मक्षिका, मत्कुण, मत्स्य, 
असे दश मकार चंचल ।।

✓ अर्थ--

१) मराठी अर्थ-- 
लक्ष्मी, मन, भुंगा, मेघ, माकड, दारुड्या, वारा, माशी, ढेकुण व मासा असे दहा मकार चंचलवृत्तीचे आहेत.

२) संस्कृतार्थ:-- 
अस्मिन् सुभाषिते के मकारा: चञ्चला: इति कथयति । मकार नाम म् इति आद्याक्षरं येषां ते शब्दा: । मा नाम लक्ष्मी:, मनः, मधुप: नाम भृङ्ग:, मेघः, मर्कट: नाम वानरः, मद्यप:, मरुत् नाम वायुः, मक्षिका, मत्कुणः, मत्स्य: एते दश चञ्चलाः । ते कदापि स्थिरा: न सन्ति ।
 
३) हिंदी अर्थ–
मा ( लक्ष्मी ) , मन , मधुप (भँवरा ) , मेघ (बादल ) , मर्कट (बन्दर ) , मद्यपी ( जिसने मद्य पिया हुआ है ऐसा व्यक्ती ) , मरुत् (पवन ) , मक्षिका (मक्खी ) , मत्कुण ( खटमल ) और मत्स्य (मछली ) यह दश 'म'कार चंचल होते है ।

४) English Meaning-- 
The Goddess Laxmi, the mind, the honey-bee, the cloud, the monkey, the drunkard, the wind, the fly, the bed-bug and the fish-- these ten things whose sanskrit names start with the letter म, are extremely fickle in nature.