गट १--श्लोक क्र २७



हंस: श्वेतो बक: श्वेत: 
को भेदो बकहंसयो: । 
नीरक्षीरविवेके तु 
हंसो हंसो बको बक:।।२७।।

✓ पदच्छेद–

हंस:,श्वेत:,बक:,श्वेत:, क: ,भेद:, बकहंसयो:, नीरक्षीरविवेके, तु, हंस:,हंस:,बक:,बक:।


✓ शब्दार्थ-- 

१) हंस:>हंस (पुं)--

= हंस

= हंस 

= The swan


२) श्वेत:> श्वेत (वि.पुं)--

= पांढरा 

=सफेद

= White


३) बक:> बक(पुं)--

= बगळा 

= बगुला

= The heron


४) क:> किम् (पुं)--

= कोणता

= कौन सा

= What


५) भेद:>भेद (पुं)--

= फरक

= भेद

= Difference


६) बकहंसयो:>बकहंस(पुं, समास:)--

• बक: च हंस: च, तयो:।

= बगळा आणि हंस यांमध्ये

=बगुले में और हंस में

= Between a swan and a heron


७) नीरक्षीरविवेके > नीरक्षीरविवेक (पुं, समास:)--

• नीरं च क्षीरं च नीरक्षीरे।

• नीरक्षीरयो: विवेक:।

= पाणी आणि दूध वेगळे करण्याच्या ज्ञानाबाबत 

=दूध और पानी अलग करने का विवेक के विषय में

= In the event of discrimination between water and milk


८) तु (अ)--

= परंतु 

= किंतु/लेकिन

= But


✓ प्रश्न--

१) कौ श्वेतवर्णौ?

२) तयो: भेद: कदा स्पष्ट: भवति?


✓ अन्वय--  

हंस:  श्वेत:  [ अस्ति] |  बक: [अपि] श्वेत:  [ अस्ति] |  [ तर्हि ] बकहंसयो:  क:  भेद: ?   नीरक्षीरविवेके  तु हंस: हंस: बक:  बक: [ अस्ति] ।


✓ समश्लोकी-- 

हंस पांढरा, बगळाही पांढरा, 

कसा करावा भेद दोघात |

दूध अन् पाणी, जो ओळखे, 

तो हंस अन् दुजा बगळा ||


✓ अर्थ--


१) मराठी अर्थ-- 

हंस पांढर्‍या रंगाचा आहे, बगळा पांढर्‍या रंगाचा आहे, मग हंस व बगळा यात फरक काय ? दूध व पाणी वेगळे करण्याच्या बाबतीत हंस हा हंस असतो व बगळा हा बगळा असतो. 


२) संस्कृतार्थ:-- 

हंसस्य वर्ण: श्वेत: बकस्य वर्ण: अपि धवल: एव । अत: तयो: भेद: मनुष्य: कथं अवबुध्येत ? द्वयो: यद्यपि वर्ण: श्वेत: तथापि तयो: आचरणं भिन्नमेव । हंस: नीरमिश्रितं क्षीरात् केवलं क्षीरं स्वीकरोति । नीररक्षीरविवेक: हंसस्य विशेषता अस्ति । बके न तत् सामर्थ्यम् अस्ति । मनुष्य: बाह्यसाम्येन न मुह्येत् इति सुभाषितकार: अस्मिन् सुभाषिते कथयति ।


३) हिंदी अर्थ-- 

हंस सफेद है , बगुला सफेद है , तो/फिर हंस और बगुले में क्या फर्क है ? दूध और पानी अलग करने के विवेक से लेकिन हंस हंस है और बगुला बगुला है ।


४) English Meaning-- 

The swan is white, so also is the heron. Then what difference is there between the swan and the heron? In the event of discriminating between water and milk, the swan is swan and the heron is heron. (Even if two    people look alike outwardly, the real difference between them stands out when a challenging task is put before them, exemplified by the swan and the heron where the swan excels in the test of differentiating between water and milk)