गट १-- श्लोक क्र १३


भारतं पञ्चमो वेदः
सुपुत्रः सप्तमः रसः।
दाता पञ्चदशं रत्नं
जामाता दशमो ग्रहः।।१३।।

✓ पदच्छेद-- 

भारतम् , पञ्चम:, वेद:, सुपुत्र:, सप्तम: ,रस:,दाता, पञ्चदशम्, रत्नम्, जामाता, दशम: , ग्रह:।


✓ शब्दार्थ-- 


१) भारतम् > भारत (नपुं)--

= महाभारत 

= भारत (महाभारत ग्रंथ )

= The Mahabharata


२) पञ्चम:> पञ्चम (वि)--

= पाचवा 

=पाँचवा

= The fifth


३) वेद:> वेद (पुं)--


= वेद 

=वेद

= Veda


४) सुपुत्र:> सुपुत्र (पुं)--

= चांगला पुत्र 

=उत्तम बेटा

= A good son


५) सप्तम:> सप्तम (वि)--

= सातवा 

=सातवाँ

= Seventh


६) रस:> रस (पुं)--

= रस 

=रस

= Savour/ taste


७) दाता > दातृ (वि, पुं)

= दाता (दान करणारा)

=दाता (महादानी )

= The benefactor


८) पञ्चदशम् > पञ्चदश (वि)--

= पंधरावे 

=पद्रहवाँ

= The fifteenth


९) रत्नम् > रत्न (नपुं)--

= रत्न 

=रत्न

= Gem


१०) जामाता > जामातृ (पुं)--

= जावई 

=दामाद

= The son-in-law


११) दशम: > दशम (वि)--

= दहावा 

=दसवाँ

= The tenth


१२) ग्रह: > ग्रह (पुं)--

= ग्रह 

=ग्रह

=  Planet


✓ प्रश्न--

 १)पञ्चमःवेदः कः? 

 २)सप्तमः रसः कः? 

 ३)किं पञ्चदशम् रत्नम्? 

 ४)कः दशमः ग्रहः अस्ति? 


✓ अन्वय–

भारतम्  पञ्चम:  वेद: [अस्ति ] |  सुपुत्र:  सप्तम:   रस:[अस्ति ] |  दाता पञ्चदशम् रत्नम् [अस्ति ] |  जामाता दशम:, ग्रह: [अस्ति ] ।


✓ समश्लोकी-- 

भारत वेद पाचवा 

सुपुत्र रस सातवा ।

दाता रत्न पंधरावे

जावई ग्रह दहावा ।।


✓ अर्थ--


१) मराठी अर्थ-- 

महाभारत हा पाचवा वेद आहे, चांगला मुलगा हा सातवा रस आहे, दानशूर मनुष्य हे पंधरावे रत्न आहे व जावई हा दहावा ग्रह आहे.


२) संस्कृतार्थ:-- 

ऋग्वेद:, यजुर्वेदः, सामवेद: अथर्ववेदः चत्वार: वेदा: । भारतं नाम महाभरतम् इति पञ्चम: वेद: । कटुः, आम्लः, लवण:, तीक्ष्ण:, मधुर:, कषाय: व षड्ररसा: । कवि: सुपुत्रं सप्तमं रसं कथयति । समुद्रमन्थनात् चतुर्दशरत्नानि देवा: अलभन्त । तथापि कवि: दातारं पञ्चदश रत्नं कथयति । मनुष्यस्य जन्मपत्रिकायां नव ग्रहा: सन्ति । तथापि कवि: वदति यत् कन्याराशिस्थित: जामात: दशम: ग्रह: अस्ति ।


३) हिंदी अर्थ-- 

भारत (महाभारत ) पाचवाँ वेद है , उत्तम पुत्र (बेटा ) सातवाँ रस है , दाता (महादानी ) पन्द्रहवाँ रत्न है और दामाद दसवाँ ग्रह है ।


४) English Meaning-- 

The Mahabharata is the fifth Veda, a good virtuous son is the seventh taste, the benefator is the fifteenth gem and the son-in-law is the tenth planet (in the birth chart)


[ Rgveda, Yajurveda, Samveda, Atharva-veda are the four Vedas. Mahabharatam is equal to them. Sour, pungent, astringent,sweet, salty, bitter are the six tastes. The son is the seventh as he nourishes life in old age just as these six tastes do. The benefactor is the fifteenth gem, the fourteen were the precious things gained by the devas by churning the celestial ocean of milk. The nine planetary bodis-- Mercury, Venus, Mars, the Moon, the Sun, Jupiter, Saturn, Rahu and Ketu influence the fate of man. The son-in-law being very pestilent  to the father in law for gifts and money is called the tenth planet )