गट १--श्लोक क्र १५


अष्टादशपुराणेषु
व्यासस्य वचनद्वयम्।
परोपकार: पुण्याय
पापाय परपीडनम् ।।१५।।

✓ पदच्छेद –
अष्टादशपुराणेषु, व्यासस्य, वचनद्वयम्, परोपकार: , पुण्याय, पापम्, परपीडनम्।

✓ शब्दार्थ--
 
१) अष्टादशपुराणेषु > अष्टादशपुराण (नपुं, समास:)--
• अष्टादश पुराणानि, तेषु।
= अठरा पुराणांमध्ये 
= अठारह पुराणों में
= In the eighteen Puranas

२) व्यासस्य> व्यास (पुं)--
= व्यासांची 
=व्यास जी के
= Of Vyasa

३) वचनद्वयम् > वचनद्वय (नपुं)--
= दोन वचने 
=दो वचन
= Two sayings

४) परोपकार:> परोपकार (पुं)--
= परोपकार 
=परोपकार
= Helping others

५) पुण्याय > पुण्य (नपुं)--
= पुण्यासाठी 
= पुण्य के लिये
= Causes merit

६) पापाय > पाप(नपुं)--
= पापाला 
=पाप को
= For sin

७) परपीडनम् > परपीडन (नपुं)--
= दुसऱ्यांना त्रास देणे 
= दूसरों को पीडा देना
= Persecution of others

✓ प्रश्न--
१) व्यासस्य वचनद्वयम् किम्?
२) तत् कस्मिन् ग्रन्थे अस्ति?

✓ अन्वय –
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् [ प्रसिध्दम् अस्ति } | परोपकार:, पुण्याय [कल्पते | परपीडनम् पापं [ भवति] ।

✓ समश्लोकी-- 
अठरा पुराणांतरी, व्यासांची वचने दोन |
पुण्यासाठी परोपकार, पिडा देणे पापसमान ||

✓ अर्थ--

१) मराठी अर्थ-- 
अठरा पुराणांमधे व्य़ासांची दोनच वचने आहेत. परोपकार हा पुण्याला कारणीभूत होतो तर परपीडा ही पापाला करणीभूत होते. 

२) संस्कृतार्थ:-- 
अष्टादशपुराणानां रचयिता व्यास: एव । एतेषु पुराणेषु तस्य द्वे वचने प्रसिद्धे सारभूते च । तेन कथितम् यत् परोपकारं कुर्यात् । परोपकारेण एव पुण्यं लभते । तथा परपीडनं न कुर्यात् । यत: परपीडया मनुष्य: पापी भवति ।

३) हिंदी अर्थ–
अठारह प्रकार के पुराणों में व्यास जी के दो वचन हैं , परोपकार ( दूसरों के उपर उपकार करना ) यह पुण्य के लिये होता है और परपीडन ( दूसरों को पीडा देना ) यह पाप होता है ।

४) English Meaning-- 
In all the eighteen Puranas, the two sayings of Vyasa are prominent– helping others is the cause of merit whereas persecution of others is the cause of sin.