गट १-- श्लोक क्र ६


यथा देशस्तथा भाषा 

यथा राजा तथा प्रजा। 

यथा भूमिस्तथा तोयं 

यथा बीजं तथाङ्कुरः।।६।।


✓ पदच्छेद--
यथा, देश:, तथा, भाषा, यथा, राजा, तथा, प्रजा, यथा, भूमि:, तथा, तोयम्, यथा, बीजं, तथा, अङ्कुरः ।

✓ शब्दार्थ-- 
१) यथा (अ)--
= जसा
= जैसा 
= Just as 

२) देश:> देश (पुं)--
= देश 
= देश
= the terriotory

३) तथा (अ)-- 
= तशी 
= वैसा 
= So also /likewise

४) भाषा (स्त्री)--
= भाषा 
= भाषा 
= The language

६) राजा > राजन् (पुं)--
= राजा 
= राजा
= The king

८) प्रजा (स्त्री)--
= प्रजा 
= प्रजा
= The subjects

१०) भूमि: > भूमि (स्त्री)--
= जमीन
= जमीन
= Land

१२) तोयम् > तोय (नपुं) 
= पाणी 
= पानी 
= Water

१४) बीजम् > बीज (नपुं)--
= बी 
= बीज 
= Seed

१६) अङ्कुरः > अङ्कुर (पुं)--
= अंकुर 
= अंकुर
= Sprout

✓ अन्वय--
यथा देश: (अस्ति) तथा (तत्रत्या) भाषा (भवति)। यथा राजा (अस्ति) तथा प्रजा (भवति)। यथा भूमि: (अस्ति) तथा (तत्रत्यं) तोयं (भवति)। यथा बीजम् (अस्ति) तथा (तस्मात्) अङ्कुर: (प्रादुर्भवति)।

समश्लोकी-- 
जसा देश तशी भाषा,
जसा राजा तशी प्रजा |
जशी भूमी तसे नीर,
जसे बीज तसे अंकुर ||

✓ अर्थ--

१) मराठी अर्थ--
जसा देश तशी भाषा, जसा राजा तशी प्रजा, जशी जमीन तसे पाणी व जसे बी तसा अंकुर असतो.

२) संस्कृतार्थ:--
मनुष्य: यस्मिन् प्रदेशे वसति तस्य प्रदेशस्य भाषा तस्य भाषा भवति । प्रजा नृपमेव अनुकरोति । अत: यथा राजा अस्ति तथा प्रजा भवति । भूम्यनुसारं जलं भवति यत: भूमिस्था: क्षारा: जले सन्ति । बीजानुसारं अङ्कुर: अस्ति । यदि आम्रबीजमुप्तं तर्हि आम्रवृक्ष: रोहति न वट: ।

३) हिंदी अर्थ--
जैसा देश वैसी भाषा , जैसा राजा वैसी प्रजा , जैसी भूमि (जमीन ) वैसा पानी और जैसा बीज वैसे अङ्कुर (प्रस्फुटित ) होता है ।

४) English Meaning--
Just as  the territory is , so also is the language spoken in it, just as the king is , so also are his subjects. Just as the land is, so also is the water found in it,Just as the seed is, so also is the sprout.