गट १--श्लोक क्र ५

 


सुभाषितरसास्वाद:
सज्जनै: सह सङ्गति:।
सेवा विवेकिभूपस्य
दु:खनिर्मूलनं त्रयम्।।५।।

✓ पदच्छेद--

सुभाषितरसास्वाद:, सज्जनै:, सह, सङ्गति:, सेवा, विवेकिभूपस्य, दु:खनिर्मूलनम्, त्रयम्।


✓ शब्दार्थ-- 

१) सुभाषितरसास्वाद: > सुभाषितरसास्वाद (पुं, समास:)

• सुभाषितस्य रस: सुभाषितरस:।

• सुभाषितरसस्य आस्वाद: सुभाषितरसास्वाद:।

= सुभाषितांच्या रसाचा आस्वाद

= सुभाषितों के रसों का आस्वाद

= Appreciation of Subhashitas.


२) सज्जनै: > सज्जन (पुं)--

= सज्जनांच्या

= सज्जनों के

= (With) good people


३) सह (अ)--

= बरोबर

= साथ

= With


४) सङ्गति: > सङ्गति (स्त्री)--

= संगत करणे

= संगत ( करना )

= Association


५) सेवा (स्त्री)

=सेवा

= सेवा

= Service


६) विवेकिभूपस्य > विवेकिभूप(पुं , समास:)--

• भुवं भूमिं पाति रक्षति इति भूप: राजा।

• विवेकी चासौ भूपश्च विवेकिभूप:।

= विवेकी राजाची

= विवेकपूर्ण राजा की

= Of a wise/judicious king   


७) दु:खनिर्मूलनम् > दु:खनिर्मूलन (नपुं, समा.)--

• दु:खं निर्मूलयति इति।

= दु:खाचे निर्मूलन करणाऱ्या

= दुःख का निर्मूलन (करते है )

= Eradicator of sorrows


८) त्रयम् > त्रय (नपुं)

= तीन गोष्टी

= तीनों

= Triad


✓ प्रश्न--

१) कवि: कस्य आस्वादम् इच्छति?

२) केन सह सङ्गति: करणीया?

३) राजा कीदृश: भवेत्?

४) एतानि त्रीणि किं निर्मूलयन्ति?


✓ अन्वय--

 सुभाषितरसास्वाद:, सज्जनै: सह सङ्गति:, विवेकिभूपस्य सेवा (एतत्) त्रयं दु:खनिर्मूलनं (करोति)।


✓ समश्लोकी-- 

सुभाषितांचा रसास्वाद 

अन् सज्जनांची संगती ।

विवेकी राजाची सेवा 

हे दुःखोन्मूलक होती ।।


✓ अर्थ--


१) मराठी अर्थ-- 

सुभाषितांच्या रसाचा आस्वाद, सज्जनांबरोबर संगत व विवेकी राजाची सेवा या तीन गोष्टी दु:ख समूळ नाहीसे करतात.


२) संस्कृतार्थ:-- 

सुभाषितानां आस्वादेन मन: प्रसन्नं भवति । सज्जनसङ्गति: योग्यं मार्गं दर्शयति । विवेकिभूप: गुणविकासाय साहाय्यं यच्छति । अत: सुभाषितरसास्वाद:, सज्जनसङ्गति:, विवेकिभूपस्य सेवा च त्रीणि वस्तूनि दु:खानि समूलम् उन्मूलयन्ति । मानवान् सुखिन: कुर्वन्ति ।


३) हिंदी अर्थ–

सुभाषितों के रसों का आस्वाद , सज्जनों की संगत और विवेकपूर्ण राजा की सेवा , यह तीनों सही में दुःखों का निर्मूलन करते है ।


४) English Meaning-- 

Appreciation of Subhashitas, association with good people, and service to a wise/judicious king -- this triad is truly the eradicator of sorrows.