गट १--श्लोक क्र २४



क्षणश: कणशश्चैव 
विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या
कणत्यागे कुतो धनम् ।।२४।।

✓ पदच्छेद–

क्षणश:, कणश:,च,एव, विद्याम्, अर्थम्, च , साधयेत्, क्षणत्यागे, कुत: , विद्या, कणत्यागे, कुत:, धनम्।


✓ शब्दार्थ-- 

१) क्षणश: (अ)--

= क्षणाक्षणाने 

= क्षणक्षण से

= By the moment


२) कणश:( अ)--

= कणाकणाने 

=कणकण से

= By bits


३) च (अ)--

= आणि 

=और

= And


४) एव (अ)--

= नक्की

= सचमुच

= Verily


५) विद्याम् > विद्या (स्त्री)--

= ज्ञान 

=ज्ञान

= Knowledge


६) अर्थम् > अर्थ (पुं)--

= पैसे 

=पैसा/धन

= Wealth/money


७) साधयेत् >साध् (५प)

= मिळवावे

=प्राप्त करना चाहिये ।

= Should be attained


८) क्षणत्यागे > क्षणत्याग (पुं, समास:)--

• क्षणानां त्याग:, तस्मिन्।

= क्षणाचा त्याग केला तर

=क्षण का त्याग करने पर/किया तो

= If  moments are wasted


९) कुत:(अ)--

= कोठून 

=कहां से 

= From where


१०) कणत्यागे > कणत्याग (पुं, समास:)--

• कणानां त्याग:, तस्मिन्।

= कणाचा त्याग केला तर 

=कण का त्याग करने पर/किया तो

= If bits are wasted 


११) धनम् > धन (नपुं)--

= धन 

=धन/सम्पदा/संपत्ती

= Wealth


✓ प्रश्न--

१) विद्या कथं साधयेत्?

२) अर्थं कथं साधयेत्?

३) विद्या कदा दुर्लभा?

४) धनं कदा न लभ्येत?


✓ अन्वय-- 

क्षणश: विद्यां कणश: अर्थं च साधयेत्। क्षणत्यागे विद्या कुत:? कणत्यागे धनं कुत:?


✓ समश्लोकी-- 

क्षणोक्षणी मिळते विद्या,

कण कण जोडता धनसंचय |

क्षण दवडता, कण न जोडता,

विद्या, धनाचा होय लय ||


✓ अर्थ--


१) मराठी अर्थ-- 

क्षणाक्षणाने विद्या मिळवावी व कणाकणाने धन मिळावावे. क्षणाचा त्याग केला तर विद्या कशी मिळेल व कणाचा त्याग केला तर धन कसे मिळेल ? 


२) संस्कृतार्थ:-- 

नर: विद्यां तथा धनं प्राप्तुं प्रयतेत इति सुभाषितकार: वदति । आयुष्यं क्षणभङ्गुरम् अस्ति । एकैक: क्षण: अपि महत्वपूर्ण: अस्ति । गत: क्षण: न पुन: आगच्छति । अत: प्रतिक्षणं विद्यां लब्धुं प्रयतेत । कणेन कणेन धनं वर्धते । अत: य: कणत्यागं करोति तस्य समीपे धनस्य सञ्चय: कथं भवेत् ? 


३) हिंदी अर्थ–

क्षणक्षण से विद्या प्राप्त करनी चाहिये और कणकण से धन प्राप्त करना चाहिये । क्षण का त्याग किया तो विद्या कैसे प्राप्त होगी और कण का त्याग किया तो धन कैसे मिलेगा ? 


४) English Meaning-- 

Knowledge should be gained by the moment and wealth by bits. If moments are wasted, How can one attain knowledge? If bits are wasted , how can one attain wealth?