गट १--श्लोक क्र १७



वृथा वृष्टि: समुद्रेषु 
वृथा तृप्तस्य भोजनम् । 
वृथा दानं समर्थस्य 
वृथा दीपो दिवापि च।।१७।। 

✓ पदच्छेद–

वृथा, वृष्टि:, समुद्रेषु, वृथा, तृप्तस्य, भोजनम्, वृथा, दानम्, समर्थस्य, वृथा, दीप:, दिवा, अपि, च।


✓ शब्दार्थ-- 

१) वृथा (अ)--

= व्यर्थ 

= व्यर्थ

= Unnecessary/fruitless


२) वृष्टि:> वृष्टि (स्त्री)--

= पाऊस 

=वर्षा/बरसात

= Rain


३) समुद्रेषु > समुद्र (पुं)--

= समुद्रात 

=सागर में

= In the oceans


४) तृप्तस्य > तृप्त (पुं)

= तृप्ताला 

=तृप्त ( आदमी ) को

= Of the satiated/contented


५) भोजनम् > भोजन (नपुं)--

= भोजन 

=भोजन/खाना

= Meal


६) दानम् > दान (नपुं)-- 

= दान 

=दान

= Charity


७) समर्थस्य > समर्थ (पुं) 

= सधन व्यक्तीला 

=सधन व्यक्ती को

= To the wealthy


८) दीप:> दीप(पुं)-- 

= दिवा

=दीप

= Lamp


९) दिवा (अ)-- 

= दिवसा 

=दिन में

= In the day


१०) अपि(अ)--

= सुद्धा 

=भी

११) च (अ)-- 

= आणि

=और

= And


✓ प्रश्न--

१) कुत्र वृष्टि: वृथा?

२) कस्य भोजनम् वृथा?

३) समर्थस्य विषये किं व्यर्थम् ?

४) दीप: कदा वृथा?


✓ अन्वय–

समुद्रेषु वृष्टि वृथा ( अस्ति | न कोपि लाभ: तस्या: | )   तृप्तस्य भोजनम् वृथा  ([अस्ति | न कोपि लाभ: तस्य | ) समर्थस्य दानम् वृथा {अस्ति | )  दीप:, च अपि दिवा वृथा {अस्ति | )


✓ समश्लोकी-- 

व्यर्थ वृष्टी समुद्रात, 

व्यर्थ तृप्तास भोजन।

व्यर्थ धनिकास दान, 

तसेच दिवा जळे दिवी।।


✓ अर्थ--


१) मराठी अर्थ–

 समुद्रात पाऊस पडणे व्यर्थ आहे, तृप्त झालेल्याला भोजन देणे व्यर्थ आहे, समर्थाला केलेल्या दानाचा उपयोग नाही तसेच दिवसा दिवा पेटवणे व्यर्थ आहे.


२) संस्कृतार्थ:-- 

वृष्टि: यदि सलिलपूर्णे समुद्रे भवति तर्हि तस्या: उपयोग: नास्ति। तृप्ताय यदि पुन: भोजनं दीयते तर्हि तस्य बुभुक्षाभावात् तत् व्यर्थमेव। अर्थदृष्ट्या समर्थाय यदि दानं दीयते तर्हि तदपि व्यर्थमेव। तथैव दिवसे यदा प्रभूत: सूर्यप्रकाश: अस्ति तदा दीपप्रज्वालनं कृतं चेत् तदपि न उपयोगाय।


३) हिंदी अर्थ–

सागर में वर्षा/बरसात व्यर्थ है , तृप्त व्यक्ती को भोजन (देना ) व्यर्थ है , धनिक व्यक्ती को दान (देना ) व्यर्थ है और दिन में दीप का जलना व्यर्थ है ।


४) English Meaning-- Rains over the oceans are fruitless, so also giving meals to the satiated, charity to the wealthy and lighting lamps in the daytime.