गट १-- श्लोक क्र २६



विरला जानन्ति गुणान्
विरला कुर्वन्ति निर्धने स्नेहम् । 
विरला: परकार्यरता:
परदु:खेनापि दु:खिता विरला:।। २६।।

✓ पदच्छेद-- 
विरला:,जानन्ति, गुणान्, विरला:, कुर्वन्ति, निर्धने, स्नेहम्, विरला:, परकार्यरता:, परदु:खेन , अपि, दु:खिता:, विरला:।

✓ शब्दार्थ-- 
१) विरला: > विरल (वि)--
= काही लोक 
= कुछ लोग
= Very few

२) जानन्ति> ज्ञा (९ प)--
= जाणतात 
=जानते है ।
= Know/appreciate

३) गुणान् > गुण (पुं)--
= गुण 
=गुण
= Virtues

४) कुर्वन्ति > कृ (८प)--
= करतात 
=करते है ।
= Do

५) निर्धने > निर्धन (पुं)--
= निर्धन व्यक्तीवर 
=निर्धन/दरिद्री
=Poor

६) स्नेहम् > स्नेह(पुं)--
= स्नेह 
=स्नेह/प्यार
= Love

७) परकार्यरता:> परकार्यरत (पुं,समास:)--
• परेषां कार्याणि परकार्याणि।
• परकार्येषु रता:।
= दुसऱ्यांच्या कार्यांमध्ये मग्न 
=दूसरों के कार्यों में मग्न
= Engaged in benevolent work

८) परदु:खेन> परदु:ख (नपुं,समास:)--
• परेषां दु:खम्, तेन।
= दुसऱ्यांच्या दुःखाने 
=दूसरों के दुःख से
= By the sorrow of others

९) दु:खिता:> दु:खित (पुं)--
= दुःखी होणारे 
=दुःखी होनेवाले
= Sorrowful

✓ प्रश्न--
१) विरला: किं जानन्ति?
२) विरला: कस्मिन् स्नेहं कुर्वन्ति?
३) ते केन कस्मिन् रता:?
४) ते केन दु:खिता: भवन्ति?

✓ अन्वय--  
विरला: गुणान् जानन्ति  | विरला: निर्धने स्नेहम्  कुर्वन्ति |  परकार्यरता: विरला:  [सन्ति] |  परदु:खेन अपि दु:खिता: विरला:    [सन्ति]  ।

✓ समश्लोकी-- 
गुण जाणणारे विरळ,
निर्धनासी स्नेही विरळ |
परकार्ये साथी विरळ,
परदु:खे दु:खी विरळ ||

✓ अर्थ--
१) मराठी अर्थ–
 दुसऱ्याचे गुण जाणणारे लोक विरळ असतात. निर्धन व्यक्तींवर प्रेम करणारे दुर्मिळच. दुसऱ्यासाठी कार्यमग्न असणारे आणि दुसऱ्याच्या दु:खाने दु:खी होणारेही विरळ असतात.

२) संस्कृतार्थ:-- 
अन्येषां उत्तमगुणान् जानन्त: जना: विरला:, अल्पा: एव धनहीनेषु स्निह्यन्ति। परोपकारकरणे मग्ना: अपि विरला: तथा च अन्येषां दु:खेन येषा हृदयं द्रवति तादृशा: सहृदया: अपि विरला:।

३) हिंदी अर्थ–
दूसरों के गुणों को पहचाननेवाले विरल होते है , निर्धन से प्यार करनेवाले ( नाता रखनेवाले ) भी विरल होते है , दूसरों के कार्य में मग्न होनेवाले थोडे और दूसरों के दुःख से दुःखी होनेवाले भी थोडे ही होते है ।

४) English Meaning–
 Very few are they who appreciate the virtues of others. Very few love the poor, few are engaged in benevolent work and few are they who feel sorrowful because of the sorrow of others.