Posts

३४

प्राच्यवाची प्रतीची च तुर्योदीची तथैव च। दिशश्चतस्र: प्रमुखा वन्दन्ते धार्मिका जना:।।३४।।  ✓ पदच्छेद– प्राची, अवाची, प्रतीची, च,तुर्या, उदीची, तथा,एव,च, दिश:,चतस्र:, प्रमुखा:,वन्दन्ते, धार्मिका:,जना:। ✓ शब्दार्थ--  १) प्राची (स्त्री)-- = पूर्व  = पूरब/पूर्व = The East २) अवाची (स्त्री)-- = दक्षिण  =दक्षिण = The South ३) प्रतीची (स्त्री)-- = पश्चिम  =पश्चिम = The West ४) च (अ)-- = आणि  =और = And ५) तुर्या (वि.स्त्री)-- = चौथी  =चौथी = The fourth ६) उदीची (स्त्री)-- = उत्तर =उत्तर = The North ७) तथा (अ) एव (अ)-- = तसेच =वैसे ही = And also ८) दिश:>दिश् (स्त्री)-- = दिशा  =दिशायें/दिशाएँ = Directions ९) चतस्र: > चतुर् वि.स्त्री)--  = चार =चार = Four १०) प्रमुखा:>प्रमुख (वि.स्त्री)-- = प्रमुख  =प्रमुख = Cardinal/prime ११) वन्दन्ते >वन्द् (१आ)-- = म्हणतात  =बोलते है /कहते है । = Bow down to/pay obeisance to १२) धार्मिका: > धार्मिक (वि,पुं)-- = धार्मिक  =धार्मिक = Religious १३) जना:> जन (पुं)-- = लोक =लोग = People ✓ प्रश्न-- १) का: चतस्र: दिश:? २) के चतस्र: दिश: वन्दन्ते? ✓

३३

दानं भोगो नाशस्तिस्रो  गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते  तस्य तृतीया गतिर्भवति।।३३।। ✓ पदच्छेद-- दानम्, भोग:, नाश:, तिस्र:, गतय:,भवन्ति, वित्तस्य, य: ,न ददाति, न ,भुङ्क्ते, तस्य,तृतीया, गति:, भवति। ✓ शब्दार्थ--  १) दानम् > दान (नपुं)-- = दान = दान = Giving away in charity २) भोग:> भोग(पुं)-- = वापर =उपभोग = Enjoyment ३) नाश:> नाश (पुं)-- = नाश  =नाश = Destruction ४) तिस्र: > त्रि (वि,स्त्री)-- = तीन =तीन = Three ५) गतय:>गति (स्त्री)-- = मार्ग  =गति = Ways to go ६) भवन्ति > भू (१प)-- = होतात  =होती है । = Are ७) वित्तस्य > वित्त (नपुं)-- = पैश्याच्या  =धन  = Of wealth ८) य:>यद् (पुं)-- = जो =जो = Who ९) न (अ)-- = नाही =नही = Not १०) ददाति> दा (३प)-- = देतो  =देता है = Gives away ११) भुङ्क्ते> भुज् (७ आ)-- = उपभोग  =उपभोग = Enjoys १२) तस्य > तद् (पुं)-- = त्याचा  =उसका = His १३) तृतीया (स्त्री)-- = तिसरा  =तीसरी = The third १४) गति:> गति (स्त्री)-- = मार्ग =गति = Way to go १५) भवति > भू(१प)-- = होतो  =होती है = Becomes ✓ प्रश्न-- १) वित्त

३२

  संसारकटुवृक्षस्य  द्वे फले अमृतोपमे। सुभाषितरसास्वाद: सङ्गति: सुजनै: सह।।३२।। ✓ *पदच्छेद*-- संसारकटुवृक्षस्य, द्वे, फले, हि, अमृतोपमे, सुभाषितरसास्वाद:, सङ्गति:, सुजनै:, सह। ✓ *शब्दार्थ*--  १) संसारकटुवृक्षस्य> संसारकटुवृक्ष (पुं,समास:)-- • कटु: वृक्ष:। • संसार: एव कटुवृक्ष:, तस्य। = संसाररूपी कटु वृक्षाची = संसाररूप कटु वृक्ष के = Of the bitter tasting tree called the world. २) द्वे > द्वि (वि,नपुं)-- = दोन  = दो = Two ३) फले > फल (नपुं)-- = फळे = फल = Two fruits ४) हि (अ)-- = खरोखर = सचमुच = Verily ५) अमृतोपमे> अमृतोपम(वि,समास:)-- • अमृतम् उपमा ययो: ते। = अमृताप्रमाणे = अमृत के समान = Comparable to nectar ६) सुभाषितरसास्वाद:> सुभाषितरसास्वाद (पुं, समास:) •सुभाषितानां रस:, सुभाषितरस:। • सुभाषितरसस्य आस्वाद:। = सुभाषितांचे रसास्वादन = सुभाषितों के रस का आस्वादन = The appreciation of Subhashitas ७) सुजनै:>सुजन (पुं)-- = सज्जनां(सह) = सज्जनों के (संग) = Good people ८) सह (अ)-- = च्या सह = के संग = With ९) सङ्गति:> सङ्गति (स्त्री)-- = संगत = संगति = Company ✓ *प्रश्

श्लोक क्र.३१

  एक एव खगो मानी चिरं जीवतु चातक:। म्रियते वा पिपासार्तो याचते वा पुरन्दरम्।।३१॥ ✓ पदच्छेद-- एक:, एव,खग:, मानी, चिरम्, जीवतु, चातक:, म्रियते, वा, पिपासार्त:, याचते , वा, पुरन्दरम्। ✓ शब्दार्थ-- १) एक: > एक (वि.)-- = एक = एक = Only one २) एव (अ)-- = च = ही = Verily ३) खग:>खग (पुं)-- = पक्षी =पंछी = Bird ४) मानी > मानिन् (वि)-- = मानी =मानी = Proud/self esteemed ५) चिरम् (अ)-- = खूप काळ =बहुत समय तक = For a long time ६) जीवतु > जीव् (१प)-- = जिवंत राहतो =जिंदा रहता है । = May live ७) चातक:> चातक (पुं)-- = चातक =चातक = The Chataka bird (Jacobin Cuckoo) ८) म्रियते > मृ (६आ)-- = मरतो =मरता है । = Dies ९) वा (अ)-- = किंवा =या = Or १०) पिपासार्त:> पिपासार्त (वि, समास:)-- • पिपासया आर्त:। = तहानेने व्याकुळ =तृषार्त /बहुत प्यासा = Painfully thirsty ११) याचते > याच् (१आ)-- = मागतो =मांगता है । = Begs १२) पुरन्दरम् > पुरन्दर (पुं)-- = वरुण देव =इन्द्र = To Indra (the Rain-god) ✓ प्रश्न-- १) खग: कीदृश:? २) खगस्य नाम किम्? ३) कवि: खगाय किम् आशीर्वादं ददाति? ४) खग: कथं मर

गट १-- श्लोक क्र ३०

Image
बालो वा यदि वा वृद्धो युवा वा गृहमागत:। तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरु:।। ३०।। ✓ पदच्छेद–  बाल:,वा,यदि, वा, वृद्ध:, युवा, वा, गृहम्, आगत:, तस्य, पूजा, विधातव्या, सर्वस्य, अभ्यागत:, गुरु:। ✓ शब्दार्थ--  १) बाल:>बाल (पुं)-- = लहान मूल = बच्चा = Child २) वा (अ)-- = किंवा = या = Or ३) यदि वा (अ)-- =  किंवा असला तरी = या हो तो भी = Even if he be ४) वृद्ध:>वृद्ध (पुं)-- = म्हातारा = बूढा = Old ५) युवा >युवन् (पुं)-- = तरुण = युवा = Young ६) गृहम् >गृह (नपुं)-- = घरी = घर को = To the house ७) आगत:>आगत (वि)-- = आला = आया = Has come ८) तस्य >तद् (पुं)-- = त्याची = उसकी = His ९) पूजा (स्त्री)-- = आदरसत्कार = सम्मान  = Honour १०) विधातव्या>वि+धा (३प)-- = केली पाहिजे = करना चाहिये = Should be done ११) सर्वस्य >सर्व (पुं)-- = सर्वांचा = सब का = Of all १२) अभ्यागत:>अभ्यागत (पुं)-- = अतिथी = अतिथी = Guest १३) गुरु:>गुरु (पुं)-- = गुरू = गुरु =  Teacher ✓ प्रश्न– १) गृहं क: आगच्छति? २) स: कीदृश: भवितुं शक्यते? ३) कस्य पूजा विधातव्या? ४) सर्वस्य क: गुरु:? ✓ अन्वय