३४



प्राच्यवाची प्रतीची च

तुर्योदीची तथैव च।

दिशश्चतस्र: प्रमुखा

वन्दन्ते धार्मिका जना:।।३४।।


 ✓ पदच्छेद–

प्राची, अवाची, प्रतीची, च,तुर्या, उदीची, तथा,एव,च, दिश:,चतस्र:, प्रमुखा:,वन्दन्ते, धार्मिका:,जना:।


✓ शब्दार्थ-- 

१) प्राची (स्त्री)--

= पूर्व 

= पूरब/पूर्व

= The East


२) अवाची (स्त्री)--

= दक्षिण 

=दक्षिण

= The South


३) प्रतीची (स्त्री)--

= पश्चिम 

=पश्चिम

= The West


४) च (अ)--

= आणि 

=और

= And


५) तुर्या (वि.स्त्री)--

= चौथी 

=चौथी

= The fourth


६) उदीची (स्त्री)--

= उत्तर

=उत्तर

= The North


७) तथा (अ) एव (अ)--

= तसेच

=वैसे ही

= And also


८) दिश:>दिश् (स्त्री)--

= दिशा 

=दिशायें/दिशाएँ

= Directions


९) चतस्र: > चतुर् वि.स्त्री)-- 

= चार

=चार

= Four


१०) प्रमुखा:>प्रमुख (वि.स्त्री)--

= प्रमुख 

=प्रमुख

= Cardinal/prime


११) वन्दन्ते >वन्द् (१आ)--

= म्हणतात 

=बोलते है /कहते है ।

= Bow down to/pay obeisance to


१२) धार्मिका: > धार्मिक (वि,पुं)--

= धार्मिक 

=धार्मिक

= Religious


१३) जना:> जन (पुं)--

= लोक

=लोग

= People


✓ प्रश्न--

१) का: चतस्र: दिश:?

२) के चतस्र: दिश: वन्दन्ते?


✓ अन्वय--

प्राची अवाची प्रतीची च तथा एव च तुर्या उदीची [ इत्येता:] चतस्र: प्रमुखा: दिश: [ सन्ति ] [ या: ] धार्मिका: जना: वन्दन्ते ।


✓ समश्लोकी–

पूर्व दक्षिण पश्चिम 

चवथी दिशा उत्तर।

धार्मिक लोक वन्दती 

या प्रमुख दिशा चार।। 


✓ अर्थ--

१) मराठी अर्थ-- 

पूर्व, दक्षिण, पश्चिम व चौथी उत्तर अशा चार दिशांना धार्मिक लोक नमस्कार करतात. 

२) संस्कृतार्थ:-- 

प्राची नाम पूर्वादिशा, अवाची नाम दक्षिणादिशा, प्रतीची नाम पश्चिमादिशा तथा तुर्या नाम चतुर्थी उदीची नाम उत्तरादिशा । एता: चतस्र: दिश: वर्तन्ते । धार्मिका: जना: ता: दिश: वन्दन्ते ।

३) हिंदी अर्थ–

पूर्व , दक्षिण , पश्चिम और भी चौथी उत्तर , यह चार दिशायें प्रमुख है ऐसा धार्मिक (ज्ञान और विज्ञान को समान नजरियें से देखनेवाले ) लोग मानकर वन्दन करते है ।

४) English Meaning-- 

The East, the South, the West and also the fourth called the North– these are the four cardinal directions, the religious people pay their obeisance to.