३२

 संसारकटुवृक्षस्य 

द्वे फले अमृतोपमे।

सुभाषितरसास्वाद:

सङ्गति: सुजनै: सह।।३२।।


✓ *पदच्छेद*-- संसारकटुवृक्षस्य, द्वे, फले, हि, अमृतोपमे, सुभाषितरसास्वाद:, सङ्गति:, सुजनै:, सह।


✓ *शब्दार्थ*-- 

१) संसारकटुवृक्षस्य> संसारकटुवृक्ष (पुं,समास:)--

• कटु: वृक्ष:।

• संसार: एव कटुवृक्ष:, तस्य।

= संसाररूपी कटु वृक्षाची

= संसाररूप कटु वृक्ष के

= Of the bitter tasting tree called the world.


२) द्वे > द्वि (वि,नपुं)--

= दोन 

= दो

= Two


३) फले > फल (नपुं)--

= फळे

= फल

= Two fruits


४) हि (अ)--

= खरोखर

= सचमुच

= Verily


५) अमृतोपमे> अमृतोपम(वि,समास:)--

• अमृतम् उपमा ययो: ते।

= अमृताप्रमाणे

= अमृत के समान

= Comparable to nectar


६) सुभाषितरसास्वाद:> सुभाषितरसास्वाद (पुं, समास:)

•सुभाषितानां रस:, सुभाषितरस:।

• सुभाषितरसस्य आस्वाद:।

= सुभाषितांचे रसास्वादन

= सुभाषितों के रस का आस्वादन

= The appreciation of Subhashitas


७) सुजनै:>सुजन (पुं)--

= सज्जनां(सह)

= सज्जनों के (संग)

= Good people


८) सह (अ)--

= च्या सह

= के संग

= With


९) सङ्गति:> सङ्गति (स्त्री)--

= संगत

= संगति

= Company


✓ *प्रश्न*--

१) संसारवृक्ष: कीदृश:?

२) तस्य द्वे फले कीदृशे?

३) ते फले के?

✓ *अन्वय*-- संसारकटुवृक्षस्य द्वे अमृतोपमे फले (स्त:)--सुभाषितरसास्वाद:, सुजनै: सह सङ्गति: (च)।

✓ *समश्लोकी*-- 

संसाराच्या कडू वृक्षाची।

दोन गोमटी फळे।

सुभाषिताचा रसास्वाद अन्

संतसंगतीचे खळे।। 


✓ *अर्थ*--

१) *मराठी अर्थ*-- संसाररूपी कडू वृक्षाची दोन फळे मात्र खरंच अमृतासमान आहेत-- सुभाषितांच्या रसाचे आस्वादन आणि संज्जनांचा सहवास.

२) *संस्कृतार्थ:*-- संसारवृक्ष: तत्रत्यतापत्रयात् कटुवृक्षसमान: अस्ति। तथापि तस्य द्वे फले अमृतसमे एव-- सुभाषितानां रसास्वाद: तथा च सज्जनै: सह सङ्गति:।

३) *हिंदी अर्थ*-- संसाररूप कटु वृक्ष के दो फल सचमुच अमृत के समान होते है--सुभाषितों के रस का आस्वादन और सज्जनों का सहवास।

४) *English Meaning*-- Only two fruits of the bitter tasting tree called the world are comparable to the nectar viz. the appreciation of the subhashitas and the company of good people