श्लोक क्र.३१

 



एक एव खगो मानी
चिरं जीवतु चातक:।
म्रियते वा पिपासार्तो
याचते वा पुरन्दरम्।।३१॥

✓ पदच्छेद-- एक:, एव,खग:, मानी, चिरम्, जीवतु, चातक:, म्रियते, वा, पिपासार्त:, याचते , वा, पुरन्दरम्।

✓ शब्दार्थ--
१) एक: > एक (वि.)--
= एक
= एक
= Only one

२) एव (अ)--
= च
= ही
= Verily

३) खग:>खग (पुं)--
= पक्षी
=पंछी
= Bird

४) मानी > मानिन् (वि)--
= मानी
=मानी
= Proud/self esteemed

५) चिरम् (अ)--
= खूप काळ
=बहुत समय तक
= For a long time

६) जीवतु > जीव् (१प)--
= जिवंत राहतो
=जिंदा रहता है ।
= May live

७) चातक:> चातक (पुं)--
= चातक
=चातक
= The Chataka bird (Jacobin Cuckoo)

८) म्रियते > मृ (६आ)--
= मरतो
=मरता है ।
= Dies

९) वा (अ)--
= किंवा
=या
= Or

१०) पिपासार्त:> पिपासार्त (वि, समास:)--
• पिपासया आर्त:।
= तहानेने व्याकुळ
=तृषार्त /बहुत प्यासा
= Painfully thirsty

११) याचते > याच् (१आ)--
= मागतो
=मांगता है ।
= Begs
१२) पुरन्दरम् > पुरन्दर (पुं)--
= वरुण देव
=इन्द्र
= To Indra (the Rain-god)

✓ प्रश्न--
१) खग: कीदृश:?
२) खगस्य नाम किम्?
३) कवि: खगाय किम् आशीर्वादं ददाति?
४) खग: कथं मरणाय सिद्ध:?
५) स: कं याचते?

✓ अन्वय-- चातक: एक: मानी खग: [ य: ] पिपासार्त: वा म्रियते वा पुरन्दरम् एव याचते , [ स: ] चिरम् जीवतु |

✓ समश्लोकी--

जाहला तहानेने अति व्याकुळ, वा होय मरणासन्न जरी चातक |
तरी न करी याचना अन्याते, परी आग्रही इंद्रास, तो मानी याचक ||

✓ अर्थ--

१) मराठी अर्थ-- एक मानी असलेला चातक पक्षी दीर्घकाळ जगो. तहानेने व्याकुळ झाला तर एक तर तो इंद्राकडे याचना करतो किंवा मरतो.

२) संस्कृतार्थ:-- सुभाषितकार: कथयति यत् अस्मिन् जगति एक: चातक: एव मानी खग: । मेघजलात् अन्यत् जलं स: न पिबति ।अत: जलधरं एव पिपासया याचते । यदि मेघः न वर्षति तदा स: तदा स: पर्जन्यदेवतां इन्द्रं प्रार्थयते अथवा कामं म्रियते । तथापि न अन्येषां पुरत: याचनां करोति ।

३) हिंदी अर्थ--चातक ही एक ऐसा स्वाभिमानी पक्षी है, जो भले प्यासा हो या मरने वाला हो, तब भी वह इन्द्र से ही याचना करता है किसी अन्य से नहीं, (अर्थात केवल वर्षा का जल ही ग्रहण करता है किसी अन्य स्रोत का नहीं।)

४) English Meaning--Long live the one and only self esteemed Chataka bird who either dies of painful thirst or begs water only from Indra, the god of rain. (This shloka is an example of अन्योक्ति.The Chataka bird is representative of a self-esteemed person who will stoop only to the highly capable for his needs or otherwise die of want. He will never let others demean himself even in dire need)